Advertisements
Advertisements
प्रश्न
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
उत्तर
काभि: एव सहासीत?
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
पृथिव्यां कति रत्नानि?
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सत्येन वाति वायुः।
समुद्रमासाद्य ______।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कंजूस - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
मनुष्याणां महान् रिपुः कः?
वसन्तस्य गुणं क: जानाति?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______