मराठी

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत- वाक्यानि कर्ता क्रिया निर्गुणं प्राप्य भवन्ति दोषा:। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

______

______

रिकाम्या जागा भरा

उत्तर

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

दोषा:

भवन्ति

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 1 सुभाषितानि
अभ्यासः | Q 5.(क) | पृष्ठ ४

संबंधित प्रश्‍न

सर्वान् श्लोकान् सस्वरं गायत।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


तद्भागधेयं ______ पशूनाम्‌।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कंजूस - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


गुणी किं वेत्ति?


केन समः बन्धुः नास्ति?


 नराणां प्रथमः शत्रुः कः?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

काक: कृष्ण: भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×