मराठी

उदाहरणानुसारं पदानि पृथक् कुरुत– माधुर्यमेव = ______+ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______

रिकाम्या जागा भरा

उत्तर

माधुर्यमेव = माधुर्यम् एव

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 1 सुभाषितानि
अभ्यासः | Q 7.2 | पृष्ठ ४

संबंधित प्रश्‍न

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

 पौरषं विहाय यः ______ अवलम्बते।


मधुरसूक्तरसं के सृजन्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


केन समः बन्धुः नास्ति?


बुद्धयः कीदृश्यः भवन्ति?


सुधियः सख्यं केन सह भवति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?


अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सार्थकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×