Advertisements
Advertisements
प्रश्न
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
उत्तर
न + अस्ति + उद्यमसम: – नास्त्युद्यमसमः।
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
प्रश्नानामुत्तराणि लिखत-
त्यक्तलज्जः कुत्र सुखी भवेत्?
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
विद्याफलं ______ कृपणस्य सौख्यम्।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
नद्य: सुस्वादुतोया: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
समुद्रमासाद्य - ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
सर्वमेव = ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
दैवमेव = ______ + ______
मनुष्याणां महान् रिपुः कः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
काक: कृष्ण: भवति।