मराठी

संस्कृतेन वाक्यप्रयोगं कुरुत- अर्थ वाक्यः प्रयोगः सूर्य: ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______
एका वाक्यात उत्तर

उत्तर

  अर्थ वाक्यः प्रयोगः
सूर्य: सूर्य सूर्यः पूर्व दिशायाम् उदयति।
shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सुभाषितानि - अभ्यासः [पृष्ठ ५४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 6 सुभाषितानि
अभ्यासः | Q 7. (अ) (ग) | पृष्ठ ५४

संबंधित प्रश्‍न

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


व्यसनिन: किं नश्यति?


मधुरसूक्तरसं के सृजन्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

कड़वा - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

लोभी - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।


उदाहरणानुसारं पदानि पृथक् कुरुत

सर्वमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


सुधियः सख्यं केन सह भवति?


अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – नास्ति


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×