Advertisements
Advertisements
प्रश्न
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
उत्तर
पूँछ - पुच्छ
APPEARS IN
संबंधित प्रश्न
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
एकपदेन उत्तरत-
कैः सङ्गितं कुर्वीत?
एकपदेन उत्तरत-
लोके वशीकृतिः का?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
वसुन्धरा बहुरत्ना भवति।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
समुद्रमासाद्य ______।
तद्भागधेयं ______ पशूनाम्।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
कड़वा - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
समुद्रमासाद्य - ______ + ______
पशुना अपि कीदृशः गृह्यते?
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______