मराठी

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत- पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये) - Sanskrit

Advertisements
Advertisements

प्रश्न

यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

 पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)

एका वाक्यात उत्तर

उत्तर

पशुना उदीरितः अर्थः गृहयते।

shaalaa.com
सुभाषितानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सुभाषितानि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 6 सुभाषितानि
अभ्यासः | Q 5. (ख) | पृष्ठ ५३

संबंधित प्रश्‍न

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


विद्याफलं ______ कृपणस्य सौख्यम्‌।


मधुरसूक्तरसं के सृजन्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

लोभी - ______


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


पशुना अपि कीदृशः गृह्यते?


केन समः बन्धुः नास्ति?


बुद्धयः कीदृश्यः भवन्ति?


 नराणां प्रथमः शत्रुः कः?


सुधियः सख्यं केन सह भवति?


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

बली - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×