Advertisements
Advertisements
प्रश्न
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तर
पशुना उदीरितः अर्थः गृहयते।
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
विद्याफलं ______ कृपणस्य सौख्यम्।
मधुरसूक्तरसं के सृजन्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
अल्पमेव = ______ + ______
पशुना अपि कीदृशः गृह्यते?
केन समः बन्धुः नास्ति?
बुद्धयः कीदृश्यः भवन्ति?
नराणां प्रथमः शत्रुः कः?
सुधियः सख्यं केन सह भवति?
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वायस: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
संपत्ती – ______