Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______
उत्तर
बली - निर्बलः
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
प्रश्नानामुत्तराणि लिखत-
त्यक्तलज्जः कुत्र सुखी भवेत्?
तद्भागधेयं ______ पशूनाम्।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
सर्वमेव = ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
मनुष्याणां महान् रिपुः कः?
वसन्तस्य गुणं क: जानाति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
पिक: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______