Advertisements
Advertisements
प्रश्न
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
उत्तर
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
सत्येन |
वसुन्धरा |
रत्नानि |
रवि |
पृथ्वी |
सुखी |
अन्नम् |
वहि्नः |
सङ्गतिम् |
APPEARS IN
संबंधित प्रश्न
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
प्रश्नानामुत्तराणि लिखत-
पृथिव्यां त्रीणि रत्नानि कानि?
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
______ वच: मधुरसूक्तरसं सृजन्ति।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
मधुमक्खी - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
मधुमक्षिका माधुर्यं जनयेत्। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
महात्मनामुक्ति: = ______ + ______
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – तस्यापगमे
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – नास्ति
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______