हिंदी

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत- वाक्यानि कर्ता क्रिया निर्गुणं प्राप्य भवन्ति दोषा:। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

______

______

रिक्त स्थान भरें

उत्तर

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

दोषा:

भवन्ति

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 1 सुभाषितानि
अभ्यासः | Q 5.(क) | पृष्ठ ४

संबंधित प्रश्न

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

पूँछ - ______


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

तस्य मूध्र्नि तिष्ठन्ति वायसा:।


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


गुणी किं वेत्ति?


केन समः बन्धुः नास्ति?


सुधियः सख्यं केन सह भवति?


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______


समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
निमित्तम्‌ ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×