Advertisements
Advertisements
प्रश्न
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
______ |
______ |
उत्तर
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
दोषा: |
भवन्ति |
APPEARS IN
संबंधित प्रश्न
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
एकपदेन उत्तरत-
पृथिव्यां कति रत्नानि?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सत्येन वाति वायुः।
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उदाहरणानुसारं पदानि पृथक् कुरुत–
अल्पमेव = ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
दैवमेव = ______ + ______
गुणी किं वेत्ति?
केन समः बन्धुः नास्ति?
सुधियः सख्यं केन सह भवति?
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वायस: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |