हिंदी

सन्धि / सन्धिविच्छेदं कुरुत- अनुक्तम् + अपि + ऊहति – ___________ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धि / सन्धिविच्छेदं कुरुत-

अनुक्तम् + अपि + ऊहति – ______

रिक्त स्थान भरें

उत्तर

अनुक्तम् + अपि + ऊहति – अनुक्तमप्यूहति

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: सुभाषितानि - अभ्यासः [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 6 सुभाषितानि
अभ्यासः | Q 6. (अ) (ग) | पृष्ठ ५३

संबंधित प्रश्न

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।


कस्य यश: नश्यति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

तिनका - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


उदाहरणानुसारं पदानि पृथक् कुरुत

अल्पमेव = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


पशुना अपि कीदृशः गृह्यते?


 वसन्तस्य गुणं क: जानाति?


बुद्धयः कीदृश्यः भवन्ति?


अस्माभिः कीदृशः वृक्षः सेवितव्यः?


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि/सन्धिविच्छेदं कुरुत-

______ + ______ = गावश्च


समस्तपदं/विग्रहं लिखत-

उद्यमसमः – ______


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

संपत्ती – ______


अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

काक: कृष्ण: भवति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×