Advertisements
Advertisements
प्रश्न
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
उत्तर
तिनका - तृणम्
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
मूढैः कुत्र रत्नसंज्ञा विधीयते?
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः एव सहासीत।
रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
सद्भिः मैत्रीं कुर्वीत।
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम् |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुसंकलिङ्गम् |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
______ |
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
व्यसनिन: किं नश्यति?
मधुरसूक्तरसं के सृजन्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
मधुमक्खी - ______
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
गुणा: गुणज्ञेषु गुणा: भवन्ति।
उदाहरणानुसारं पदानि पृथक् कुरुत–
समुद्रमासाद्य - ______ + ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
माधुर्यमेव = ______+ ______
नराणां प्रथमः शत्रुः कः?
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______