Advertisements
Advertisements
प्रश्न
एकपदेन उत्तरत-
पृथिव्यां कति रत्नानि?
उत्तर
पृथिव्यां त्रीणि रत्नानि।
APPEARS IN
संबंधित प्रश्न
एकपदेन उत्तरत-
लोके वशीकृतिः का?
तद्भागधेयं ______ पशूनाम्।
विद्याफलं ______ कृपणस्य सौख्यम्।
व्यसनिन: किं नश्यति?
मधुरसूक्तरसं के सृजन्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
पूँछ - ______
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
गुणज्ञेषु गुणा: भवन्ति। |
______ |
______ |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
तस्य मूध्र्नि तिष्ठन्ति वायसा:।
मनुष्याणां महान् रिपुः कः?
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
वसन्तस्य गुणं क: जानाति?
नराणां प्रथमः शत्रुः कः?
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – तस्यापगमे
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – नास्ति
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______