हिंदी

विद्याफलं ______ कृपणस्य सौख्यम्‌। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विद्याफलं ______ कृपणस्य सौख्यम्‌।

रिक्त स्थान भरें

उत्तर

विद्याफलं व्यसनिनं कृपणस्य सौख्यम्‌।

shaalaa.com
सुभाषितानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: सुभाषितानि - अभ्यासः [पृष्ठ ३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 1 सुभाषितानि
अभ्यासः | Q 2.(घ) | पृष्ठ ३

संबंधित प्रश्न

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।


चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।


कस्य यश: नश्यति?


अर्थिन: केभ्य: विमुखा न यान्ति?


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

गुणा: गुणज्ञेषु गुणा: भवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
लुब्धस्य यश: नश्यति।


उदाहरणानुसारं पदानि पृथक् कुरुत

दैवमेव  = ______ + ______


 केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र


समस्तपदं/विग्रहं लिखत-

देहस्य विनाशाय – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वायस: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
सूर्य: ______ ______

संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

अस्तमये  - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×