हिंदी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 1 - सुभाषितानि [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 1 - सुभाषितानि - Shaalaa.com
Advertisements

Solutions for Chapter 1: सुभाषितानि

Below listed, you can find solutions for Chapter 1 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 3 - 5]

NCERT solutions for Sanskrit - Ruchira Class 7 1 सुभाषितानि अभ्यासः [Pages 3 - 5]

अभ्यासः | Q 1. | Page 3

सर्वान् श्लोकान् सस्वरं गायत।

अभ्यासः | Q 1. | Page 9

उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः
अभ्यासः | Q 2. | Page 3

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।
अभ्यासः | Q 3. (क) | Page 4

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?

अभ्यासः | Q 3. (ख) | Page 4

एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?

अभ्यासः | Q 3. (ग) | Page 4

एकपदेन उत्तरत-

पृथिवी केन धार्यते?

अभ्यासः | Q 3. (घ) | Page 4

एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?

अभ्यासः | Q 3. (ङ) | Page 4

एकपदेन उत्तरत- 

लोके वशीकृतिः का?

अभ्यासः | Q 4. (क) | Page 4

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सत्येन वाति वायुः।

अभ्यासः | Q 4. (ख) | Page 4

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।

अभ्यासः | Q 4. (ग) | Page 4

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।

अभ्यासः | Q 4. (ङ) | Page 4

रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।

अभ्यासः | Q 5. (क) | Page 4

प्रश्नानामुत्तराणि लिखत

कुत्रः विस्मयः न कर्त्तव्यः?

अभ्यासः | Q 5. (ख) | Page 4

प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?

अभ्यासः | Q 5. (ग) | Page 4

प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?

अभ्यासः | Q 6. | Page 5

मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, वह्निः, रविः, पृथ्वी, सङ्गतिम्

 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्

______

______

______

______

______

______

______

______

______
अभ्यासः | Q 7. | Page 5

अधोलिखितपदेषु धातव: के सन्ति?

पदम् धातुः
करोति ______
पश्य ______
भवेत् ______
तिष्ठति ______

Solutions for 1: सुभाषितानि

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 1 - सुभाषितानि - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 1 - सुभाषितानि

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 1 (सुभाषितानि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 1 सुभाषितानि are सुभाषितानि, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions सुभाषितानि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 1, सुभाषितानि Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×