Advertisements
Chapters

Advertisements
Solutions for Chapter 2: दुर्बुद्धि: विनश्यति
Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Ruchira Class 7.
NCERT solutions for Sanskrit - Ruchira Class 7 2 दुर्बुद्धि: विनश्यति अभ्यासः [Pages 9 - 11]
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
एकपदेन उत्तरत-
कूर्मस्य किं नाम आसीत्?
एकपदेन उत्तरत-
सरस्तीरे के आगच्छन्?
एकपदेन उत्तरत-
कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
सर्वदा कुत्र सुखम्?
एकपदेन उत्तरत-
लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अत्र क: उपाय:? | ______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहम् उत्तरं न दास्यामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
यूयं भस्म खादत। | ______ | ______ |
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
हंसाभ्यां सह कूर्मोऽपि ______ ।
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अहं किञ्चिदपि न ______।
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
यः हितकामानां सुहृदां वाक्यं न ______।
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
एकः कूर्मः अपि तत्रैव ______ स्म।
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अहम् आकाशमार्गेण अन्यत्र गन्तुम् ______।
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
वयं गृहं नीत्वा कूर्मं ______।
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
पूर्णवाक्येन उत्तरत-
कच्छपः कुत्र गन्तुम् इच्छति?
कच्छपः कम् उपायं वदति?
लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?
घटनाक्रमानुसारं वाक्यानि लिखत-
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे वृक्षस्य सर्प आदाय समीपे |
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ______ एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ______ काकानां शिशून् खादति स्म। काकाः______ आसन्। तेषु एकः ______ काकः उपायम् ______। वृक्षस्य ______ जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ______ आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् ______एकः काकः वृक्षस्य उपरि अस्थापयत्।राजसेवकाः काकम् अनुसृत्य ______ समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
Solutions for 2: दुर्बुद्धि: विनश्यति

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 2 - दुर्बुद्धि: विनश्यति
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 2 (दुर्बुद्धि: विनश्यति) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 7 chapter 2 दुर्बुद्धि: विनश्यति are दुर्बुद्धि: विनश्यति, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 7 solutions दुर्बुद्धि: विनश्यति exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 2, दुर्बुद्धि: विनश्यति Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.