हिंदी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 11 - समवायो हि दुर्जयः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 11 - समवायो हि दुर्जयः - Shaalaa.com
Advertisements

Solutions for Chapter 11: समवायो हि दुर्जयः

Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 63 - 65]

NCERT solutions for Sanskrit - Ruchira Class 7 11 समवायो हि दुर्जयः अभ्यासः [Pages 63 - 65]

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

अभ्यासः | Q 1. (क) | Page 63

वृक्षे का प्रतिवसति स्म?

अभ्यासः | Q 1. (ख) | Page 63

वृक्षस्य अधः कः आगतः?

अभ्यासः | Q 1. (ग) | Page 63

गजः केन शाखाम् अत्रोटयत्?

अभ्यासः | Q 1. (घ) | Page 63

काष्ठकूटः चटकां कस्याः समीपम् अनयत्?

अभ्यासः | Q 1. (ङ) | Page 63

मक्षिकायाः मित्रं कः आसीत्?

अभ्यासः | Q 2. (क) | Page 63

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कालेन चटकायाः सन्ततिः जाता।

अभ्यासः | Q 2. (ख) | Page 63

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चटकायाः नीडं भुवि अपतत्।

अभ्यासः | Q 2. (ग) | Page 63

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

गजस्य वधेनैम मम दुःखम् अपसरेत्।

अभ्यासः | Q 2. (घ) | Page 63

रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

अभ्यासः | Q 3.(क) | Page 63

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठाकूटः चञ्च्वा गजस्य नयने ______।

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

अभ्यासः | Q 3. (ख) | Page 63

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

मार्गे स्थितः अहमपि शब्दं ______।

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

अभ्यासः | Q 3. (ग) | Page 63

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

तृषार्तः गजः जलाशयं ______।

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

अभ्यासः | Q 3. (घ) | Page 63

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः गर्ते ______।

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

अभ्यासः | Q 3.5 | Page 63

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

काष्ठकूटः तां मक्षिकायाः समीपं ______।

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

अभ्यासः | Q 3. (च) | Page 63

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

गजः शुण्डेन वृक्षशाखाः ______।

  • करिष्यामि

  • गमिष्यति

  • अनयत्

  • पतिष्यति

  • स्फोटयिष्यति

  • त्रोटयति

प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-

अभ्यासः | Q 4. (क) | Page 64

चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत?

अभ्यासः | Q 4. (ख) | Page 64

चटकायाः काष्ठकूटस्य च वार्तां श्रृत्वा मक्षिका किम् अवदत्?

अभ्यासः | Q 4. (ग) | Page 64

मेघनादः मक्षिकां किम् अवदत्?

अभ्यासः | Q 4. (घ) | Page 64
चटका काष्ठकूटं किम् अवदत्?

उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-

अभ्यासः | Q 5. (क) 1. | Page 64
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ पतिष्यतः ______
अभ्यासः | Q 5. (क) 2. | Page 64
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ______ ______ मरिष्यन्ति
अभ्यासः | Q 5. (ख) 1. | Page 64
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ धाविष्यथः ______
अभ्यासः | Q 5. (ख) 2. | Page 64
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ______ ______ क्रीडिष्यथ
अभ्यासः | Q 5. (ग) 1. | Page 64
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ हसिष्यावः ______
अभ्यासः | Q 5. (ग) 2. | Page 64
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ______ ______ द्रक्ष्यामः
अभ्यासः | Q 6.1 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवसत् -______

अभ्यासः | Q 6.2 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपठत् - ______

अभ्यासः | Q 6.3 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अत्रोटयत् - ______

अभ्यासः | Q 6.4 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपतत् - ______

अभ्यासः | Q 6.5 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अपृच्छत् - ______

अभ्यासः | Q 6.6 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अवदत् - ______

अभ्यासः | Q 6.7 | Page 65

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-

अनयत् -______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

अभ्यासः | Q 7. (क) | Page 65

______ बालिका मधुरं गायति।

  • एकम्

  • एका

  • एकः

अभ्यासः | Q 7. (ख) | Page 65

______ कृषकाः कृषिकर्माणि कुर्वन्ति

  • चत्वारः

  • चतस्त्रः

  • चत्वारि

अभ्यासः | Q 7. (ग) | Page 65

______ पत्राणि सुन्दराणि सन्ति।

  • ते

  • ताः

  • तानि

अभ्यासः | Q 7. (घ) | Page 65

धेनवः दुग्धं ______। 

  • ददाति

  • ददाति

  • ददन्ति

अभ्यासः | Q 7. (ङ) | Page 65

वयं संस्कृतम् ______।

  • अपठम्

  • अपठम्

  • अपठाम

Solutions for 11: समवायो हि दुर्जयः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 11 - समवायो हि दुर्जयः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 11 - समवायो हि दुर्जयः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 11 (समवायो हि दुर्जयः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 11 समवायो हि दुर्जयः are समवायो हि दुर्जयः, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions समवायो हि दुर्जयः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 11, समवायो हि दुर्जयः Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×