हिंदी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 8 - त्रिवर्णः ध्वजः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 8 - त्रिवर्णः ध्वजः - Shaalaa.com
Advertisements

Solutions for Chapter 8: त्रिवर्णः ध्वजः

Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 47 - 48]

NCERT solutions for Sanskrit - Ruchira Class 7 8 त्रिवर्णः ध्वजः अभ्यासः [Pages 47 - 48]

अभ्यासः | Q 1. (क) | Page 47

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।

  • आम्

अभ्यासः | Q 1. (ख) | Page 47

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।

  • आम्

अभ्यासः | Q 1. (ग) | Page 47

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।

  • आम्

अभ्यासः | Q 1. (घ) | Page 47

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत

चक्रे त्रिंशत् अराः सन्ति।

  • आम्

अभ्यासः | Q 1. (ङ) | Page 47

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 

  • आम्

अभ्यासः | Q 2.1 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

 त्रयाणाम्‌

______

______

अभ्यासः | Q 2.2 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

समृद्धे:

______

______

अभ्यासः | Q 2.3 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

वर्णानाम्‌

______

______

अभ्यासः | Q 2.4 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

उत्साहस्य

______

______
अभ्यासः | Q 2.5 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

नागरिकै:

______

______

अभ्यासः | Q 2.6 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______

अभ्यासः | Q 2.7 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

प्राणानाम्‌

______

______
अभ्यासः | Q 2.8 | Page 47

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सभायाम् ______ ______

एकपदेन उत्तरत-

अभ्यासः | Q 3. (क) | Page 47

अस्माकं ध्वजे कति वर्णाः सन्ति?

अभ्यासः | Q 3. (ख) | Page 47

त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

अभ्यासः | Q 3. (ग) | Page 47

अशोकचक्रं कस्य द्योतकम् अस्ति?

अभ्यासः | Q 3. (घ) | Page 47

त्रिवर्णः ध्वजः कस्य प्रतीकः?

एकवाक्येन उत्तरत-

अभ्यासः | Q 4. (क) | Page 47

अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

अभ्यासः | Q 4.(ख) | Page 48

अशोकस्तम्भः कुत्र अस्ति?

अभ्यासः | Q 4. (ग) | Page 48

त्रिवर्णध्वजस्य उत्तालनं कदा भवति?

अभ्यासः | Q 4. (घ) | Page 48

अशोकचक्रे कति अराः सन्ति?

अभ्यासः | Q 5. (क) | Page 48

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

अभ्यासः | Q 5. (ख) | Page 48

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्वधर्मात् प्रमादं वयं च कुर्याम।

अभ्यासः | Q 5.(ग) | Page 48

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।

अभ्यासः | Q 5. (घ) | Page 48

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

अभ्यासः | Q 6.1 | Page 48

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पट्टिका षष्ठी ______ पट्टिकयोः ______
अभ्यासः | Q 6.2 | Page 48

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अग्निशिखा

सप्तमी

अग्निशिखायाम्‌

______

______

अभ्यासः | Q 6.3 | Page 48

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सभा

चतुर्थी

______

सभाभ्याम्‌

______

अभ्यासः | Q 6.4 | Page 48

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

अहिंसा

द्वितीया

अहिंसाम्‌

______

______
अभ्यासः | Q 6.5 | Page 48

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सफलता

पञ्चमी

______

सफलताभ्याम्

______

अभ्यासः | Q 6. 6 | Page 48

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सूचिका

तृतीया

सूचिकया

______

______
अभ्यासः | Q 7. | Page 48

समुचितमेलनं कृत्वा लिखत-

 क
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

Solutions for 8: त्रिवर्णः ध्वजः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 8 - त्रिवर्णः ध्वजः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 8 - त्रिवर्णः ध्वजः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 8 (त्रिवर्णः ध्वजः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 8 त्रिवर्णः ध्वजः are त्रिवर्णः ध्वजः, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions त्रिवर्णः ध्वजः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 8, त्रिवर्णः ध्वजः Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×