हिंदी

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- पदानि विभक्ति: वचनम्‌ नागरिकै: ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

नागरिकै:

______

______

रिक्त स्थान भरें

उत्तर

पदानि

विभक्ति:

वचनम्‌

नागरिकै:

तृतीया

बहुवचनम्‌

shaalaa.com
त्रिवर्णः ध्वजः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: त्रिवर्णः ध्वजः - अभ्यासः [पृष्ठ ४७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 8 त्रिवर्णः ध्वजः
अभ्यासः | Q 2.5 | पृष्ठ ४७

संबंधित प्रश्न

शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।


शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-

चक्रं प्रगतेः द्योतकम्। 


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

समृद्धे:

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

वर्णानाम्‌

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

सातित्त्वकतायाः

______

______


अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि

विभक्ति:

वचनम्‌

प्राणानाम्‌

______

______

अस्माकं ध्वजे कति वर्णाः सन्ति?


अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?


त्रिवर्णध्वजस्य उत्तालनं कदा भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्वधर्मात् प्रमादं वयं च कुर्याम।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतत् सर्वम् अस्माकं नेतृणां सद्बुध्दे सत्फलम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।


समुचितमेलनं कृत्वा लिखत-

 क
केशरवर्णः प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

सभा

चतुर्थी

______

सभाभ्याम्‌

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×