Advertisements
Chapters

Advertisements
Solutions for Chapter 12: विद्याधनम्
Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Ruchira Class 7.
NCERT solutions for Sanskrit - Ruchira Class 7 12 विद्याधनम् अभ्यासः [Pages 68 - 70]
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्या राजसु पूज्यते।
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
वाग्भूषणं भूषणं न।
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्याधनं सर्वधनेषु प्रधानम्।
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विदेशगमने विद्या बन्धुजनः न भवति।
आम्
न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
सर्वं विहाय विद्याधिकारं कुरु।
आम्
न
अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
नरस्य |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
गुरूणाम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
केयूरा: |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कीर्तिम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
भूषणानि |
______ |
______ |
______ |
श्लोकांशान् योजयत-
क | ख |
विद्या राजसु पूज्यते न हि धनम् | हारा न चन्द्रोज्ज्वलाः। |
केयूराः न विभूषयन्ति पुरुषम् | न भ्रातृभाज्यं न च भारकारि। |
न चौरहार्यं न च राजहार्यम् | या संस्कृता धार्यते। |
सत्कारायतनं कुलस्य महिमा | विद्या-विहिनः पशुः। |
वाण्येका समलङ्करोति पुरुषम् | रत्नैर्विना भूषणम्। |
एकपदेन प्रश्नानाम् उत्तराणि लिखत-
कः पशुः?
का भोगकरी?
के पुरुषं न विभूषयन्ति?
का एका पुरुषं समलङ्करोति?
कानि क्षीयन्ते?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याविहीनः नरः पशुः अस्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्या राजसु पूज्यते।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
पिता हिते नियुङ्क्ते?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याधनं सर्वप्रधान धनमस्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्या दिक्षु कीर्तिं तनोति।
पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
गुरूणां गुरुः का अस्ति?
कीदृशी वाणी पुरुषं समलङ्करोति?
व्यये कृते किं वर्धते?
भाग्यक्षये आश्रयः कः?
मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या, धनम्, संस्कृता, सततम्. कुसुमम् ,मूर्धजाः, पशुः, गुरुः, रतिः |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
यथा- हाराः | अलङ्कता | भूषणम् |
______ | ______ | ______ |
______ | ______ | ______ |
______ | ______ | ______ |
Solutions for 12: विद्याधनम्

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 12 - विद्याधनम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 12 (विद्याधनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 7 chapter 12 विद्याधनम् are विद्याधनम्, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 7 solutions विद्याधनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 12, विद्याधनम् Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.