Advertisements
Advertisements
प्रश्न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
विद्याधनं सर्वधनेषु प्रधानम्।
विकल्प
आम्
न
उत्तर
विद्याधनं सर्वधनेषु प्रधानम्। - आम्
APPEARS IN
संबंधित प्रश्न
उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
सर्वं विहाय विद्याधिकारं कुरु।
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
नरस्य |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
गुरूणाम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
कीर्तिम् |
______ |
______ |
______ |
पदानि |
लिङ्गम् |
विभक्ति: |
वचनम् |
भूषणानि |
______ |
______ |
______ |
श्लोकांशान् योजयत-
क | ख |
विद्या राजसु पूज्यते न हि धनम् | हारा न चन्द्रोज्ज्वलाः। |
केयूराः न विभूषयन्ति पुरुषम् | न भ्रातृभाज्यं न च भारकारि। |
न चौरहार्यं न च राजहार्यम् | या संस्कृता धार्यते। |
सत्कारायतनं कुलस्य महिमा | विद्या-विहिनः पशुः। |
वाण्येका समलङ्करोति पुरुषम् | रत्नैर्विना भूषणम्। |
कः पशुः?
का भोगकरी?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
पिता हिते नियुङ्क्ते?
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्याधनं सर्वप्रधान धनमस्ति।
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
विद्या दिक्षु कीर्तिं तनोति।
गुरूणां गुरुः का अस्ति?
मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या, धनम्, संस्कृता, सततम्. कुसुमम् ,मूर्धजाः, पशुः, गुरुः, रतिः |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
यथा- हाराः | अलङ्कता | भूषणम् |
______ | ______ | ______ |
______ | ______ | ______ |
______ | ______ | ______ |