हिंदी

पदानि लिङ्गम् विभक्ति: वचनम्‌ भूषणानि ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

______

______

______

रिक्त स्थान भरें

उत्तर

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

भूषणानि

नपुंसकलिङ्गम्

द्वितीया

बहुवचनम्

shaalaa.com
विद्याधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: विद्याधनम् - अभ्यासः [पृष्ठ ६९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 12 विद्याधनम्
अभ्यासः | Q 2.5 | पृष्ठ ६९

संबंधित प्रश्न

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

वाग्भूषणं भूषणं न।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

सर्वं विहाय विद्याधिकारं कुरु।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

नरस्य

______

______

______


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

गुरूणाम्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

केयूरा:

______

______

______


श्लोकांशान् योजयत-

 क
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

का एका पुरुषं समलङ्करोति?


 कानि क्षीयन्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याविहीनः नरः पशुः अस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या राजसु पूज्यते।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


गुरूणां गुरुः का अस्ति?


व्यये कृते किं वर्धते?


भाग्यक्षये आश्रयः कः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×