हिंदी

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- सर्वं विहाय विद्याधिकारं कुरु। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

सर्वं विहाय विद्याधिकारं कुरु।

विकल्प

  • आम्

MCQ
सत्य या असत्य

उत्तर

सर्वं विहाय विद्याधिकारं कुरु।- आम्

shaalaa.com
विद्याधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: विद्याधनम् - अभ्यासः [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 12 विद्याधनम्
अभ्यासः | Q 1. (ङ) | पृष्ठ ६८

संबंधित प्रश्न

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्या राजसु पूज्यते।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

वाग्भूषणं भूषणं न।


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विद्याधनं सर्वधनेषु प्रधानम्। 


उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

विदेशगमने विद्या बन्धुजनः न भवति।


पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

गुरूणाम्‌

______

______

______

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

कीर्तिम्‌

______

______

______


कः पशुः?


का भोगकरी?


का एका पुरुषं समलङ्करोति?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या राजसु पूज्यते।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

पिता हिते नियुङ्क्ते?


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्याधनं सर्वप्रधान धनमस्ति।


रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

विद्या दिक्षु कीर्तिं तनोति।


कीदृशी वाणी पुरुषं समलङ्करोति?


भाग्यक्षये आश्रयः कः?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×