हिंदी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 4 - हास्यबालकविसम्मेलनम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 4 - हास्यबालकविसम्मेलनम् - Shaalaa.com
Advertisements

Solutions for Chapter 4: हास्यबालकविसम्मेलनम्

Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 21 - 24]

NCERT solutions for Sanskrit - Ruchira Class 7 4 हास्यबालकविसम्मेलनम् अभ्यासः [Pages 21 - 24]

अभ्यासः | Q 1. | Page 21

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-

अभ्यासः | Q 2.(क) | Page 22

वृक्षस्य ______ खगाः वसन्ति।

  • अलम्

  • अन्तः

  • बहिः

  • अधः

  • उपरि

अभ्यासः | Q 2. (ख) | Page 22

______ विवादेन।

  • अलम्

  • अन्तः

  • बहिः

  • अधः

  • उपरि

अभ्यासः | Q 2. (ग) | Page 22

वर्षाकाले गृहात् ______ मा गच्छ।

  • अलम्

  • अन्तः

  • बहिः

  • अधः

  • उपरि

अभ्यासः | Q 2. (घ) | Page 22

मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।

  • अलम्

  • अन्तः

  • बहिः

  • अधः

  • उपरि

अभ्यासः | Q 2. (ङ) | Page 22
छात्राः विद्यालयस्य ______ प्रविशन्ति।
  • अलम्

  • अन्तः

  • बहिः

  • अधः

  • उपरि

अभ्यासः | Q 3. (क) | Page 22

अशुद्धं पदं चिनुत-

  • गमन्ति

  • यच्छन्ति

  • पृच्छन्ति

  • धावन्ति

अभ्यासः | Q 3. (ख) | Page 22

अशुद्धं पदं चिनुत-

  • रामेण

  • गृहेण

  • सर्पेण

  • गजेण

अभ्यासः | Q 3. (ग) | Page 22

अशुद्धं पदं चिनुत-

  • लतया

  • मातया

  • रमया

  • निशया

अभ्यासः | Q 3. (घ) | Page 22

अशुद्धं पदं चिनुत-

  • लते

  • रमे

  • माते

  • प्रिये

अभ्यासः | Q 3. (ङ) | Page 22

अशुद्धं पदं चिनुत-

  • लिखति

  • गर्जति

  • फलति

  • सेवति

अभ्यासः | Q 4. 1 | Page 22

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

अभ्यासः | Q 4.2 | Page 22

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

  • दक्षाः

अभ्यासः | Q 4.3 | Page 22

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

  • दक्षाः

अभ्यासः | Q 4.4 | Page 22

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

  • दक्षाः

अभ्यासः | Q 4.5 | Page 22

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

  • दक्षाः

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

अभ्यासः | Q 5. (क) | Page 22

मञ्चे कति बालकवयः उपविष्टाः सन्ति?

अभ्यासः | Q 5. (ख) | Page 22

के कोलाहलं कुर्वन्ति?

अभ्यासः | Q 5.(ग) | Page 22

गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?

अभ्यासः | Q 5.(घ) | Page 22

तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?

अभ्यासः | Q 5. (ङ) | Page 22

लोके पुनः पुनः कानि भवन्ति?

अभ्यासः | Q 5. (च) | Page 22

किं कृत्वा घृतं पिबेत्?

अभ्यासः | Q 6. | Page 23

मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''

नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः
अभ्यासः | Q 7. | Page 24

विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Solutions for 4: हास्यबालकविसम्मेलनम्

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 4 - हास्यबालकविसम्मेलनम् - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 4 - हास्यबालकविसम्मेलनम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 4 (हास्यबालकविसम्मेलनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 4 हास्यबालकविसम्मेलनम् are हास्यबालकविसम्मेलनम्, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions हास्यबालकविसम्मेलनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 4, हास्यबालकविसम्मेलनम् Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×