Advertisements
Advertisements
प्रश्न
छात्राः विद्यालयस्य ______ प्रविशन्ति।
विकल्प
अलम्
अन्तः
बहिः
अधः
उपरि
MCQ
रिक्त स्थान भरें
उत्तर
छात्राः विद्यालयस्य अन्तः प्रविशन्ति।
shaalaa.com
हास्यबालकविसम्मेलनम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
वृक्षस्य ______ खगाः वसन्ति।
______ विवादेन।
वर्षाकाले गृहात् ______ मा गच्छ।
मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
देहस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
वैद्यम् - ______
के कोलाहलं कुर्वन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
लोके पुनः पुनः कानि भवन्ति?
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |