हिंदी

लोके पुनः पुनः कानि भवन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

लोके पुनः पुनः कानि भवन्ति?

एक पंक्ति में उत्तर

उत्तर

लोके पुनः पुनः शरीराणि भवन्ति।

shaalaa.com
हास्यबालकविसम्मेलनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 5. (ङ) | पृष्ठ २२

संबंधित प्रश्न

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

वृक्षस्य ______ खगाः वसन्ति।


______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______


मञ्चे कति बालकवयः उपविष्टाः सन्ति?


के कोलाहलं कुर्वन्ति?


गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?


विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×