हिंदी

तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?

एक पंक्ति में उत्तर

उत्तर

तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति।

shaalaa.com
हास्यबालकविसम्मेलनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 5.(घ) | पृष्ठ २२

संबंधित प्रश्न

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

वृक्षस्य ______ खगाः वसन्ति।


______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______


किं कृत्वा घृतं पिबेत्?


मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''

नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः

विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×