हिंदी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- वैद्यम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______

विकल्प

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

  • दक्षाः

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

वैद्यम् - चिकित्सकम्

shaalaa.com
हास्यबालकविसम्मेलनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 4.5 | पृष्ठ २२

संबंधित प्रश्न

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

वृक्षस्य ______ खगाः वसन्ति।


______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


के कोलाहलं कुर्वन्ति?


तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?


विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×