Advertisements
Advertisements
प्रश्न
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्राप्य - ______
विकल्प
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
उत्तर
प्राप्य - लब्ध्वा
APPEARS IN
संबंधित प्रश्न
वृक्षस्य ______ खगाः वसन्ति।
______ विवादेन।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
देहस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
वैद्यम् - ______
मञ्चे कति बालकवयः उपविष्टाः सन्ति?
के कोलाहलं कुर्वन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
लोके पुनः पुनः कानि भवन्ति?
किं कृत्वा घृतं पिबेत्?
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''
नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः |