मराठी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- प्राप्य - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______

पर्याय

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

प्राप्य - लब्ध्वा

shaalaa.com
हास्यबालकविसम्मेलनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 4. 1 | पृष्ठ २२

संबंधित प्रश्‍न

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

वृक्षस्य ______ खगाः वसन्ति।


______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


के कोलाहलं कुर्वन्ति?


गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?


लोके पुनः पुनः कानि भवन्ति?


मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''

नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः

विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×