मराठी

अशुद्धं पदं चिनुत- गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अशुद्धं पदं चिनुत-

पर्याय

  • गमन्ति

  • यच्छन्ति

  • पृच्छन्ति

  • धावन्ति

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

गमन्ति

shaalaa.com
हास्यबालकविसम्मेलनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 3. (क) | पृष्ठ २२

संबंधित प्रश्‍न

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______


मञ्चे कति बालकवयः उपविष्टाः सन्ति?


के कोलाहलं कुर्वन्ति?


तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?


लोके पुनः पुनः कानि भवन्ति?


किं कृत्वा घृतं पिबेत्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×