Advertisements
Advertisements
प्रश्न
अशुद्धं पदं चिनुत-
पर्याय
गमन्ति
यच्छन्ति
पृच्छन्ति
धावन्ति
MCQ
एक शब्द/वाक्यांश उत्तर
उत्तर
गमन्ति
shaalaa.com
हास्यबालकविसम्मेलनम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
______ विवादेन।
वर्षाकाले गृहात् ______ मा गच्छ।
मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।
छात्राः विद्यालयस्य ______ प्रविशन्ति।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्राप्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
देहस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
वैद्यम् - ______
मञ्चे कति बालकवयः उपविष्टाः सन्ति?
के कोलाहलं कुर्वन्ति?
तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
लोके पुनः पुनः कानि भवन्ति?
किं कृत्वा घृतं पिबेत्?