मराठी

किं कृत्वा घृतं पिबेत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

किं कृत्वा घृतं पिबेत्?

एका वाक्यात उत्तर

उत्तर

श्रमं कृत्वा घृतं पिबेत्।

shaalaa.com
हास्यबालकविसम्मेलनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 5. (च) | पृष्ठ २२

संबंधित प्रश्‍न

______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?


तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?


लोके पुनः पुनः कानि भवन्ति?


विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×