मराठी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- कुशलाः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______

पर्याय

  • प्रसन्नतायाः

  • चिकित्सकम्

  • लब्ध्वा

  • शरीरस्य

  • दक्षाः

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

कुशलाः - दक्षाः

shaalaa.com
हास्यबालकविसम्मेलनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: हास्यबालकविसम्मेलनम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 4.2 | पृष्ठ २२

संबंधित प्रश्‍न

वृक्षस्य ______ खगाः वसन्ति।


______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______


मञ्चे कति बालकवयः उपविष्टाः सन्ति?


के कोलाहलं कुर्वन्ति?


गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?


तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?


किं कृत्वा घृतं पिबेत्?


मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''

नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×