Advertisements
Advertisements
प्रश्न
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
पर्याय
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
दक्षाः
उत्तर
कुशलाः - दक्षाः
APPEARS IN
संबंधित प्रश्न
वृक्षस्य ______ खगाः वसन्ति।
______ विवादेन।
वर्षाकाले गृहात् ______ मा गच्छ।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
देहस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
वैद्यम् - ______
मञ्चे कति बालकवयः उपविष्टाः सन्ति?
के कोलाहलं कुर्वन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
किं कृत्वा घृतं पिबेत्?
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''
नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः |