Advertisements
Advertisements
प्रश्न
तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
एका वाक्यात उत्तर
उत्तर
तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति।
shaalaa.com
हास्यबालकविसम्मेलनम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
वृक्षस्य ______ खगाः वसन्ति।
वर्षाकाले गृहात् ______ मा गच्छ।
मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।
छात्राः विद्यालयस्य ______ प्रविशन्ति।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्राप्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
के कोलाहलं कुर्वन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
किं कृत्वा घृतं पिबेत्?
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |