English

तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?

One Line Answer

Solution

तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति।

shaalaa.com
हास्यबालकविसम्मेलनम्
  Is there an error in this question or solution?
Chapter 4: हास्यबालकविसम्मेलनम् - अभ्यासः [Page 22]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 5.(घ) | Page 22

RELATED QUESTIONS

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

वृक्षस्य ______ खगाः वसन्ति।


______ विवादेन।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______


मञ्चे कति बालकवयः उपविष्टाः सन्ति?


किं कृत्वा घृतं पिबेत्?


विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×