Advertisements
Advertisements
Question
______ विवादेन।
Options
अलम्
अन्तः
बहिः
अधः
उपरि
MCQ
Fill in the Blanks
Solution
अलम् विवादेन।
shaalaa.com
हास्यबालकविसम्मेलनम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
वृक्षस्य ______ खगाः वसन्ति।
वर्षाकाले गृहात् ______ मा गच्छ।
मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
देहस्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
वैद्यम् - ______
लोके पुनः पुनः कानि भवन्ति?
किं कृत्वा घृतं पिबेत्?
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |