Advertisements
Advertisements
Question
अशुद्धं पदं चिनुत-
Options
लते
रमे
माते
प्रिये
MCQ
One Word/Term Answer
Solution
माते
shaalaa.com
हास्यबालकविसम्मेलनम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
वृक्षस्य ______ खगाः वसन्ति।
______ विवादेन।
वर्षाकाले गृहात् ______ मा गच्छ।
मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्राप्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
के कोलाहलं कुर्वन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
लोके पुनः पुनः कानि भवन्ति?
किं कृत्वा घृतं पिबेत्?
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |