Advertisements
Chapters

Advertisements
Solutions for Chapter 4: हास्यबालकविसम्मेलनम्
Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Ruchira Class 7.
NCERT solutions for Sanskrit - Ruchira Class 7 4 हास्यबालकविसम्मेलनम् अभ्यासः [Pages 21 - 24]
उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-
वृक्षस्य ______ खगाः वसन्ति।
अलम्
अन्तः
बहिः
अधः
उपरि
______ विवादेन।
अलम्
अन्तः
बहिः
अधः
उपरि
वर्षाकाले गृहात् ______ मा गच्छ।
अलम्
अन्तः
बहिः
अधः
उपरि
मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।
अलम्
अन्तः
बहिः
अधः
उपरि
अलम्
अन्तः
बहिः
अधः
उपरि
अशुद्धं पदं चिनुत-
गमन्ति
यच्छन्ति
पृच्छन्ति
धावन्ति
अशुद्धं पदं चिनुत-
रामेण
गृहेण
सर्पेण
गजेण
अशुद्धं पदं चिनुत-
लतया
मातया
रमया
निशया
अशुद्धं पदं चिनुत-
लते
रमे
माते
प्रिये
अशुद्धं पदं चिनुत-
लिखति
गर्जति
फलति
सेवति
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्राप्य - ______
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
दक्षाः
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हर्षस्य - ______
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
दक्षाः
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
देहस्य - ______
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
दक्षाः
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
वैद्यम् - ______
प्रसन्नतायाः
चिकित्सकम्
लब्ध्वा
शरीरस्य
दक्षाः
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
मञ्चे कति बालकवयः उपविष्टाः सन्ति?
के कोलाहलं कुर्वन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
लोके पुनः पुनः कानि भवन्ति?
किं कृत्वा घृतं पिबेत्?
मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-
पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''
नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः |
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |
Solutions for 4: हास्यबालकविसम्मेलनम्

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 4 - हास्यबालकविसम्मेलनम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 4 (हास्यबालकविसम्मेलनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 7 chapter 4 हास्यबालकविसम्मेलनम् are हास्यबालकविसम्मेलनम्, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 7 solutions हास्यबालकविसम्मेलनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 4, हास्यबालकविसम्मेलनम् Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.