English

अशुद्धं पदं चिनुत-लतया, मातया, रमया, निशया। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अशुद्धं पदं चिनुत-

Options

  • लतया

  • मातया

  • रमया

  • निशया

MCQ
One Word/Term Answer

Solution

सेवति

shaalaa.com
हास्यबालकविसम्मेलनम्
  Is there an error in this question or solution?
Chapter 4: हास्यबालकविसम्मेलनम् - अभ्यासः [Page 22]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 3. (ग) | Page 22

RELATED QUESTIONS

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा

______ विवादेन।


वर्षाकाले गृहात् ______ मा गच्छ।


मञ्चस्य ______ श्रोतारः उपविष्टाः सन्ति।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत- 

वैद्यम् - ______


के कोलाहलं कुर्वन्ति?


तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?


लोके पुनः पुनः कानि भवन्ति?


किं कृत्वा घृतं पिबेत्?


विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×