English

उच्चारणं कुरुत- उपरि अधः उच्चैः नीचैः बहिः अलम् कदापि अन्तः पुनः कुत्र कदा एकदा - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उच्चारणं कुरुत-

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा
Chart

Solution

छातराः स्वयं कुर्वन्ति

shaalaa.com
हास्यबालकविसम्मेलनम्
  Is there an error in this question or solution?
Chapter 4: हास्यबालकविसम्मेलनम् - अभ्यासः [Page 21]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 1. | Page 21

RELATED QUESTIONS

वृक्षस्य ______ खगाः वसन्ति।


वर्षाकाले गृहात् ______ मा गच्छ।


छात्राः विद्यालयस्य ______ प्रविशन्ति।

अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


अशुद्धं पदं चिनुत-


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्राप्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

कुशलाः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हर्षस्य - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

देहस्य - ______


मञ्चे कति बालकवयः उपविष्टाः सन्ति?


गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?


लोके पुनः पुनः कानि भवन्ति?


किं कृत्वा घृतं पिबेत्?


मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''

नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः

विलोमपदानि योजयत-

अधः नीचैः
अन्तः सुलभम्
दुर्बुद्धे! उपरि
उच्चैः बहिः
दुर्लभम् सुबुद्धे!

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×