English

मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत- पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

पुरा एकस्य नृपस्य एकः______ वानरः आसीत्। एकदा नृपः ______ आसीत्। वानरः ______ तम् अवीजयत्। तदैव एका ______ नृपस्य नासिकायाम् ______। यद्यपि वानरः ______व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ______उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ______ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ______ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ______ अभवत्। अत एवोच्यते- '' मूर्खजनैः सह ______ नोचिता।''

नासिकायामेव, वारंवारम्, खड्गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः
Fill in the Blanks

Solution

पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः  सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं  खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- '' मूर्खजनैः सह मित्रता नोचिता।''

shaalaa.com
हास्यबालकविसम्मेलनम्
  Is there an error in this question or solution?
Chapter 4: हास्यबालकविसम्मेलनम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 4 हास्यबालकविसम्मेलनम्
अभ्यासः | Q 6. | Page 23
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×