Advertisements
Advertisements
प्रश्न
विलोमपदानि योजयत-
अधः | नीचैः |
अन्तः | सुलभम् |
दुर्बुद्धे! | उपरि |
उच्चैः | बहिः |
दुर्लभम् | सुबुद्धे! |
जोड्या लावा/जोड्या जुळवा
उत्तर
अधः | उपरि |
अन्तः | बहिः |
दुर्बुद्धे! | सुबुद्धे |
उच्चैः | नीचैः |
दुर्लभम् | सुलभम् |
shaalaa.com
हास्यबालकविसम्मेलनम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
उपरि | अधः | उच्चैः |
नीचैः | बहिः | अलम् |
कदापि | अन्तः | पुनः |
कुत्र | कदा | एकदा |
वृक्षस्य ______ खगाः वसन्ति।
______ विवादेन।
वर्षाकाले गृहात् ______ मा गच्छ।
छात्राः विद्यालयस्य ______ प्रविशन्ति।
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
अशुद्धं पदं चिनुत-
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
प्राप्य - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
कुशलाः - ______
मञ्चे कति बालकवयः उपविष्टाः सन्ति?
गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
लोके पुनः पुनः कानि भवन्ति?
किं कृत्वा घृतं पिबेत्?