हिंदी

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 15 - लालनगीतम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 15 - लालनगीतम् - Shaalaa.com
Advertisements

Solutions for Chapter 15: लालनगीतम्

Below listed, you can find solutions for Chapter 15 of CBSE NCERT for Sanskrit - Ruchira Class 7.


अभ्यासः
अभ्यासः [Pages 84 - 86]

NCERT solutions for Sanskrit - Ruchira Class 7 15 लालनगीतम् अभ्यासः [Pages 84 - 86]

अभ्यासः | Q 1 | Page 84

गीतं सस्वरं गायत।

एकपदेन उत्तरत-

अभ्यासः | Q 2. (क) | Page 84

का विहसति?

अभ्यासः | Q 2. (ख) | Page 84

किम् विकसति?

अभ्यासः | Q 2. (ग) | Page 84

व्याघ्रः कुत्र गर्जति?

अभ्यासः | Q 2.(घ) | Page 84

हरिणः किं खादति?

अभ्यासः | Q 2.(ङ) | Page 84

मन्दं कः गच्छति?

अभ्यासः | Q 3. (क) | Page 84

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सलिले नौका सेलति।

अभ्यासः | Q 3. (ख) | Page 84

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।

अभ्यासः | Q 3. (ग) | Page 84

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।

अभ्यासः | Q 3. (ङ) | Page 84

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सूर्ये उदिते धऱणी विहसति।

अभ्यासः | Q 4.1 | Page 84

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

धरणी - ______

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

अभ्यासः | Q 4.2 | Page 84

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______

  • धरणी

  • करालम्

  • जले

  • वने

  • मृगः

  • भयङ्करम्

अभ्यासः | Q 4.3 | Page 84

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

अभ्यासः | Q 4.4 | Page 84

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

अभ्यासः | Q 4.5 | Page 84

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

सलिले - ______

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

अभ्यासः | Q 4.6 | Page 84

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

अभ्यासः | Q 5 | Page 85

विलोमपदानि मेलयत-

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्
अभ्यासः | Q 6. (क) | Page 85

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।

  • आम्

अभ्यासः | Q 6.(ख) | Page 85

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।

  • आम्

अभ्यासः | Q 6. (ग) | Page 85

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

सिंहः नीचैः क्रोशति।

  • आम्

अभ्यासः | Q 6. (घ) | Page 85

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।

  • आम्

अभ्यासः | Q 6.(ङ) | Page 85

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।

  • आम्

अभ्यासः | Q 6. (च) | Page 85

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

हरिणः नवघासम् न खादति।

  • आम्

अभ्यासः | Q 7.1 | Page 85

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

चित्रपतङ्गः (प्रथमा-बहुवचने) - ______

अभ्यासः | Q 7.2 | Page 85

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______

अभ्यासः | Q 7.3 | Page 85

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______

अभ्यासः | Q 7.4 | Page 85

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

हरिण: (सप्तमी − बहुवचने) - ______

अभ्यासः | Q 7.5 | Page 85

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

व्याघ्रः (द्वितीया− एकवचने) - ______

अभ्यासः | Q 7.6 | Page 85

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

घोटकराजः  (सम्बोधन − एकवचने) - ______

अभ्यासः | Q 8 | Page 86

चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,

डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

_______________________________________

_______________________________________

_______________________________________

_______________________________________

Solutions for 15: लालनगीतम्

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 7 chapter 15 - लालनगीतम् - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 7 chapter 15 - लालनगीतम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 7 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 7 CBSE 15 (लालनगीतम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 7 chapter 15 लालनगीतम् are लालनगीतम्, पूरणार्थक संख्या, वर्णविचार:, कारकम्, शब्दरूपाणि, धातुरूपाणि, संख्यावाचकशब्दाः, संस्कृत व्याकरण (७ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 7 solutions लालनगीतम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 7 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 15, लालनगीतम् Sanskrit - Ruchira Class 7 additional questions for Mathematics Sanskrit - Ruchira Class 7 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×