हिंदी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- धरणी - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

धरणी - ______

विकल्प

  • पृथिवी

  • देवालये

  • जले

  • वने

  • मृगः

  • भयङ्करम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

धरणी - पृथिवी

shaalaa.com
लालनगीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: लालनगीतम् - अभ्यासः [पृष्ठ ८४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 15 लालनगीतम्
अभ्यासः | Q 4.1 | पृष्ठ ८४

संबंधित प्रश्न

गीतं सस्वरं गायत।


का विहसति?


व्याघ्रः कुत्र गर्जति?


मन्दं कः गच्छति?


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

सिंहः नीचैः क्रोशति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

हरिणः नवघासम् न खादति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

चित्रपतङ्गः (प्रथमा-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

हरिण: (सप्तमी − बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

व्याघ्रः (द्वितीया− एकवचने) - ______


चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,

डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

_______________________________________

_______________________________________

_______________________________________

_______________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×