हिंदी

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत- पुष्पेषु चित्रपतङ्गाः डयन्ते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।

विकल्प

  • आम्

MCQ
सत्य या असत्य

उत्तर

पुष्पेषु चित्रपतङ्गाः डयन्ते।- आम्

shaalaa.com
लालनगीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: लालनगीतम् - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 15 लालनगीतम्
अभ्यासः | Q 6. (घ) | पृष्ठ ८५

संबंधित प्रश्न

गीतं सस्वरं गायत।


का विहसति?


किम् विकसति?


व्याघ्रः कुत्र गर्जति?


मन्दं कः गच्छति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सलिले नौका सेलति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______


विलोमपदानि मेलयत-

मन्दम्
नूतनम्
नीचैः
स्निग्धम्
कठोरः
पर्याप्तम्
पुरातनम्
उच्चैः
अपर्याप्तम्
क्षिप्रम्

उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

धावनसमये अश्वः खादति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

हरिण: (सप्तमी − बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

घोटकराजः  (सम्बोधन − एकवचने) - ______


चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,

डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

_______________________________________

_______________________________________

_______________________________________

_______________________________________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×