Advertisements
Advertisements
प्रश्न
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
पुष्पेषु चित्रपतङ्गाः डयन्ते।
पर्याय
न
आम्
उत्तर
पुष्पेषु चित्रपतङ्गाः डयन्ते।- आम्
APPEARS IN
संबंधित प्रश्न
का विहसति?
किम् विकसति?
हरिणः किं खादति?
मन्दं कः गच्छति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सूर्ये उदिते धऱणी विहसति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मन्दिरे - ______
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
वने व्याघ्रः गर्जति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
हरिणः नवघासम् न खादति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
चित्रपतङ्गः (प्रथमा-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]
भल्लुकः (तृतीया −एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
उष्ट्र: (पञ्चमी − द्विवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
हरिण: (सप्तमी − बहुवचने) - ______
चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति, डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः |
_______________________________________
_______________________________________
_______________________________________
_______________________________________