Advertisements
Advertisements
प्रश्न
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
वने व्याघ्रः गर्जति।
पर्याय
आम्
न
उत्तर
वने व्याघ्रः गर्जति।- आम्
APPEARS IN
संबंधित प्रश्न
गीतं सस्वरं गायत।
का विहसति?
हरिणः किं खादति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सूर्ये उदिते धऱणी विहसति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मन्दिरे - ______
विलोमपदानि मेलयत-
मन्दम्
|
नूतनम्
|
नीचैः
|
स्निग्धम्
|
कठोरः
|
पर्याप्तम्
|
पुरातनम्
|
उच्चैः
|
अपर्याप्तम्
|
क्षिप्रम्
|
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
धावनसमये अश्वः खादति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
उष्ट्रः पृष्ठे भारं न वहति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
हरिणः नवघासम् न खादति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
चित्रपतङ्गः (प्रथमा-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
हरिण: (सप्तमी − बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
घोटकराजः (सम्बोधन − एकवचने) - ______