मराठी

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-विपिने - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
विपिने - ______

पर्याय

  • धरणी

  • करालम्

  • जले

  • वने

  • मृगः

  • भयङ्करम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

विपिने - वने

shaalaa.com
लालनगीतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15: लालनगीतम् - अभ्यासः [पृष्ठ ८४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 15 लालनगीतम्
अभ्यासः | Q 4.2 | पृष्ठ ८४

संबंधित प्रश्‍न

का विहसति?


किम् विकसति?


हरिणः किं खादति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सलिले नौका सेलति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

उष्ट्रः पृष्ठे भारं वहति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सूर्ये उदिते धऱणी विहसति।


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

हरिणः - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

सलिले - ______


मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

मन्दिरे - ______


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

उष्ट्रः पृष्ठे भारं न वहति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

सिंहः नीचैः क्रोशति।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

पुष्पेषु चित्रपतङ्गाः डयन्ते।


उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-

वने व्याघ्रः गर्जति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]

भल्लुकः (तृतीया −एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

उष्ट्र: (पञ्चमी − द्विवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

घोटकराजः  (सम्बोधन − एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×