Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-]
भल्लुकः (तृतीया −एकवचने) - ______
उत्तर
भल्लुकः (तृतीया −एकवचने) - भल्लुकेन्
APPEARS IN
संबंधित प्रश्न
का विहसति?
व्याघ्रः कुत्र गर्जति?
हरिणः किं खादति?
मन्दं कः गच्छति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सलिले नौका सेलति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
उष्ट्रः पृष्ठे भारं वहति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सूर्ये उदिते धऱणी विहसति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
धरणी - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
हरिणः - ______
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
धावनसमये अश्वः खादति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
उष्ट्रः पृष्ठे भारं न वहति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
वने व्याघ्रः गर्जति।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
उष्ट्र: (पञ्चमी − द्विवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
घोटकराजः (सम्बोधन − एकवचने) - ______