Advertisements
Advertisements
प्रश्न
मन्दं कः गच्छति?
उत्तर
उष्ट्रः।
APPEARS IN
संबंधित प्रश्न
किम् विकसति?
व्याघ्रः कुत्र गर्जति?
हरिणः किं खादति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सलिले नौका सेलति।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पुष्पेषु चित्रपतङ्गाः डयन्ते।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
उष्ट्रः पृष्ठे भारं वहति।
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
धरणी - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
करालम् - ______
मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
मन्दिरे - ______
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
धावनसमये अश्वः खादति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
उष्ट्रः पृष्ठे भारं न वहति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
सिंहः नीचैः क्रोशति।
उचितकथनानां समक्षम् 'आम्', अनुचितकथनानां समक्षं 'न' इति लिखत-
पुष्पेषु चित्रपतङ्गाः डयन्ते।
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
उष्ट्र: (पञ्चमी − द्विवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
व्याघ्रः (द्वितीया− एकवचने) - ______
चित्रं दृष्ट्वा ञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति, डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः |
_______________________________________
_______________________________________
_______________________________________
_______________________________________